A 389-11 Śiśupālavadha
Manuscript culture infobox
Filmed in: A 389/11
Title: Śiśupālavadha
Dimensions: 26.9 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4534
Remarks:
Reel No. A 389/11
Inventory No. 65608
Title Māghakāvya
Remarks caturthasarga; with a commentary
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 26.9 x 11.5 cm
Binding Hole
Folios 15
Lines per Folio 14–16
Foliation numerals in upper left and lower right margins of verso; marginal title: māṭīºº caºº
Place of Deposit NAK
Accession No. 4-4534
Manuscript Features
Excerpts
Beginning
[Mūlāṃśa]
niśvāsadhūmaṃ saharatnabhābhir bhitvotthitaṃ bhūmim ivoragāṇāṃ ||
nīlopalasyūtavicitradhātum asau giriṃ raivatakaṃ dadarśa || 1 ||
gurvīr ajasraṃ dṛṣadaḥ samaṃtād uparyuparyaṃbumucāṃ vitānaiḥ ||
vidhyāyamānaṃ divasasya bharttur mārgaṃ punā roddhum ivonnamadbhiḥ || 2 ||
(fol. 1v6–7)
[Ṭīkāṃśa]
śrīgaṇeśāya namaḥ || ||
niśvāseti. nīlopalair indranīlamaṇibhiḥ syūtāḥ protāḥ vicitrā nānāvarṇādhātavo gairikādayo yasya taṃ ata eva ratnabhābhir maṇiprabhābhiḥ saha bhūmiṃ bhittvā utthitaṃ urdvaṃ(!) nirgataṃ uragāṇāṃ niśvāsadhūmaṃ phutkāravāṣpam iva sthitaṃ raivatākhyaṃ giriṃ asau harir dadarśa. (fol. 1v1–3)
End
[Mūlāṃśa]
anukṛtaśikharaudhaśrībhir abhyāgatesau
tvayi sarabhasamabhyuttiṣṭhatīvadir uccaiḥ
drutamarudupanunnair unnamadbhiḥ sahelaṃ
haladharaparidhānaśyāmalair aṃbuvāhaiḥ || 68 ||
(fol. 15r8–9)
[Ṭīkāṃśa]
viśiṣṭameghonnamanakryayā pratyutthākriyotprekṣaṇāt sā coktanidarśanānuprāniteti saṃkaraḥ | śābdas tu vṛtyanuprāśaḥ | māninīvṛttam || 68 ||
(fol. 15r14–15)
Colophon
[Mūlāṃśa]
caturthaḥ sargaḥ || || (fol. 15r9)
[Ṭīkāṃśa]
iti śiśupālavadhe mahākāvye māghakṛtau raivatakavarṇano nāma caturthaḥ sargāḥ(!) || 4 || || || (fol. 15r15)
Microfilm Details
Reel No. A 389/11
Date of Filming 11-07-072
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 29-09-2003