A 389-11 Śiśupālavadha

Manuscript culture infobox

Filmed in: A 389/11
Title: Śiśupālavadha
Dimensions: 26.9 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4534
Remarks:

Reel No. A 389/11

Inventory No. 65608

Title Māghakāvya

Remarks caturthasarga; with a commentary

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 26.9 x 11.5 cm

Binding Hole

Folios 15

Lines per Folio 14–16

Foliation numerals in upper left and lower right margins of verso; marginal title: māṭīºº caºº

Place of Deposit NAK

Accession No. 4-4534

Manuscript Features

Excerpts

Beginning

[Mūlāṃśa]
niśvāsadhūmaṃ saharatnabhābhir bhitvotthitaṃ bhūmim ivoragāṇāṃ ||
nīlopalasyūtavicitradhātum asau giriṃ raivatakaṃ dadarśa || 1 ||
gurvīr ajasraṃ dṛṣadaḥ samaṃtād uparyuparyaṃbumucāṃ vitānaiḥ ||
vidhyāyamānaṃ divasasya bharttur mārgaṃ punā roddhum ivonnamadbhiḥ || 2 || (fol. 1v6–7)

[Ṭīkāṃśa]
śrīgaṇeśāya namaḥ ||    ||
niśvāseti. nīlopalair indranīlamaṇibhiḥ syūtāḥ protāḥ vicitrā nānāvarṇādhātavo gairikādayo yasya taṃ ata eva ratnabhābhir maṇiprabhābhiḥ saha bhūmiṃ bhittvā utthitaṃ urdvaṃ(!) nirgataṃ uragāṇāṃ niśvāsadhūmaṃ phutkāravāṣpam iva sthitaṃ raivatākhyaṃ giriṃ asau harir dadarśa. (fol. 1v1–3)

End

[Mūlāṃśa]
anukṛtaśikharaudhaśrībhir abhyāgatesau
tvayi sarabhasamabhyuttiṣṭhatīvadir uccaiḥ
drutamarudupanunnair unnamadbhiḥ sahelaṃ
haladharaparidhānaśyāmalair aṃbuvāhaiḥ || 68 || (fol. 15r8–9)

[Ṭīkāṃśa]
viśiṣṭameghonnamanakryayā pratyutthākriyotprekṣaṇāt sā coktanidarśanānuprāniteti saṃkaraḥ | śābdas tu vṛtyanuprāśaḥ | māninīvṛttam || 68 || (fol. 15r14–15)

Colophon

[Mūlāṃśa]
caturthaḥ sargaḥ ||    || (fol. 15r9)

[Ṭīkāṃśa]
iti śiśupālavadhe mahākāvye māghakṛtau raivatakavarṇano nāma caturthaḥ sargāḥ(!) || 4 ||    ||    || (fol. 15r15)

Microfilm Details

Reel No. A 389/11

Date of Filming 11-07-072

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-09-2003